________________
छायाः (१८) वर्जयेदधर्ममित्रयोगं, चिंतयेदभिनव प्राप्तान गुणान् अनादिभवसंगतांश्चागुणान्, उदग्रसहकारित्वं अधर्ममित्राणां, उभयलोकगर्हितत्वं, अशुभयोगपरंपरां च । शब्दार्थ : अधम्ममित्तजोगं = गया। भित्रन संबंधने वज्जिज्जा = वर्डयो अभिणवपाविए = नवा प्राप्त थयेट। गुणे = સ્થૂલ પ્રાણાતિપાત વિરમણ આદિ
ગુણોને चितिज्जा = ચિંતવવા
अ =
તથા
अणाइभवसंगए = मनाहि भवने विषे सनाथी
પ્રાપ્ત થયેલા अगुणे = અવિરતિરૂપ અગુણોને તથા अधम्ममित्ताणं = सल्याए। भित्रीन। उदग्गसहकारितं = मयं २ सध्यारी५॥ने
श्री पञ्चसूत्रम्