SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयं साधुधर्मपरिभावनासूत्रम् ॥ मूलम् : (१६) जायाए धम्मगुण पडिवत्तिसद्धाए भावेज्जा एएसिं सरुवं पयइ सुंदरत्तं, अणुगामित्तं, परोवयारित्तं परमत्थहेउत्तं । तहा दुरणुचरत्तं, भंगदारुणत्तं, महामोहजणगत्तं, भूयो दुल्लहत्तं त्ति । भावेऊणेवं जहासत्तीए उचियविहाणमेव अच्चंत भावसारं पडिवज्जे ज्जा, तं जहा - थूलगपाणाइवायविरमणं १. थूलगमुसावाय विरमणं २. थूलग अदत्तादानविरमणं ३. थूलगमे हुणविरमणं ४. थूलगपरिग्गहविरमण ५. मिच्चाइ । छाया : (१६) जातायां धर्मगुणप्रतिपत्तिश्रद्धायां भावयेदेतेषां स्वरूपं प्रकृतिसुन्दरत्वमानुगामुकत्वं परोपकारित्व परमार्थहेतुत्वम् । तथा दुरनु चरत्वं भङ्गे दारुणत्वं महामोहजनकत्वं भूयो दुर्लभत्वमिति । एवं यथाशक्ति उचितविधानेनात्यन्त भावसारं प्रतिपद्येत । तद्यथा स्थूल) प्राणातिपातविरमणं १. स्थूरमृषावादविरमणं २. स्थूरादत्तादानविरमणं ३. स्थूरमैथुनविरमणं ४. स्थूरपरिग्रहविरमण ५. मित्यादि। सूत्रम्-२
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy