SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ मूलम् : (१३) एवमेयं सम्मं पढमाणस्स सुणमाणस्स अणप्पेहमाणस्स सिढिलीभवंति परिहायंति खिज्जंति असुहकम्माणुबंधा । निरणुबंधे चाऽसुहकम्मे भग्गसामत्थे सुहपरिणामेणं कडगबद्ध विय विसे अप्पफले सिया, सुहावणिज्जे सिया, अपुणभावे सिया। _छाया : (१३) एवमेतत् सम्यक् पठतः श्रृण्वतोऽनु प्रेक्षमाणस्य श्लथीभवन्ति परिहीयन्ते क्षीयन्तेऽशुभकर्मानुबन्धाः । निरनुबन्धं चाशुभकर्म भग्नसामर्थ्य शुमपरिणामेन कटकबद्धमिव विषमल्पफलं स्यात्, सुखापनेयं स्यात्, अपुनर्भावं स्यात् ॥ शब्दार्थ: एवं = આ પ્રકારે एअं = આ સૂત્રને सम्म = સારી રીતે, સંવેગ સહિત पढमाणस्स = પાઠ કરનારના બીજાની પાસે સાંભળનારના अणुप्पेहमाणस्स = अथर्नु स्म२९॥ ४२नारन। श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy