________________ लोकान्तसिद्धिवासिन एते / यत्र चैकस्तत्र नियमादनन्ताः अकर्मणो गतिः पूर्वप्रयोगेणालाबुप्रभृतिज्ञाततः / नियमोऽत एवास्पृशद्गत्या गमनं / उत्कर्षविशेषत इयं / अव्यवच्छेदो भव्यानामनन्तभावेन / एतदनन्तानन्तकं समया अत्र ज्ञातं / भव्यत्वं योग्यतामात्रमेव केषाञ्चित् प्रतिमायोग्यदारुनिदर्शनेन / व्यवहारमतमेतत् / एषोऽपि तत्त्वाङ्ग प्रवृत्तिविशोधनेनानेकान्तसिद्धितो निश्चयाङभावेन। परिशुद्धस्तु के वलं / एषाऽऽज्ञा इह भगवतः समन्तभद्रा त्रिकोटिपरिशुद्ध्याऽपुनर्बन्धकादिगम्या / शब्दार्थ: एव = આ પ્રમાણે सिद्धसुखं = सिद्धन सुप अपज्जवसि = अनंतुं - संत विनानु छ इत्तो चेव = એ જ કારણ માટે इमं = એ સુખ उत्तमं = સર્વોત્તમ છે सव्वहा = સર્વથા પ્રકારે अणुस्सुगत्ते = उत्सुतारतिय 208 श्री पञ्चसूत्रम्