________________
मूलम् : (४४) तत्थ काऊण निरवसेसं किच्चं विहूयरयमले सिज्झइ, बुज्जइ, परिनिव्वाइ, सव्वदुक्खाणमंतं करेइ त्ति ।
॥ पव्वज्जापरिपालणासुत्तं समत्तं - ४ ॥ छया : (४४) तत्र कृत्वा निरवशेष कृत्यं विधूतरजोमल: सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति ।
इति प्रव्रज्यापरिपालनासूत्रं समाप्तम्-४ शब्दार्थ: तत्थ =
તે ભવમાં निरवसेसं = સમગ્ર किच्चं = काऊण = કરીને विहुअरयमले = કર્મરૂપી રજ અને મળનો નાશ કરી सिज्झइ = અણિમાદિક સિદ્ધિને પામે છે बुज्झइ = કેવળજ્ઞાનને પામે છે मुच्चइ = ભવોપગ્રાહી-ઘાતીયા કર્મ વડે મુકાય
કાર્ય
१६८
श्री पञ्चसूत्रम्