________________
मूलम् : (४३) से एवं परपरत्थसाहए तहा करुणाइभावओ अणेगेहिं भवेहिं विमुच्चमाणे पावकम्मुणा पवड्ढमाणे अ सुहभावेहि अणेगभवियाए आराहणाए पाउणइ सव्वुत्तमं भवं चरमं अचरमभवहेडं अविगलपरपरत्थंनिमित्तं ।
छायाः (४३) स एवं परंपरार्थसाधकस्तथाकरुणादिभावतः, अनेकै भवैर्विमुच्यमानः पापकर्मणा, प्रवर्धमानश्च शुभभावैः, अनेक भविकयाऽऽराधनया प्राप्नोति सर्वोत्तमं भवं चरममचरमभवहेतुमविकल परपरार्थ निमित्तं । शब्दार्थ: स =
તે સાધુ एवं =
આ પ્રકારે तहाकरुणाइभावओ = तथा२नी ४२५uथी परंपरत्थसाहए = प्रधान परमार्थने, साधनार अणेगेहि = मने भवेहि = भq.43 3ाईन ३८॥ पावकम्मुणा = . शानावरीया ५५ 3 विमुच्चमाणे = भुतो
श्री पञ्चसूत्रम्