________________
। प्रायो विघ्नो न विद्यते निरनुबन्धाशुभकर्मभावेन । आक्षिप्ता एते योगा भावाराधनातस्तथा । ततः सम्यक् प्रवर्तते । निष्पादयत्यनाकुलः । एवं क्रिया सुक्रिया (भवति) एकान्तनिष्कलंका निष्कङ्कार्थसाधिका तथाशुभानुबन्धोत्तरोत्तरयोगसिद्ध्या । ततः स साधयति परं परार्थं सम्यक् तत्कुशलः सदा तैस्तैः प्रकारैः सानुबन्धं महोदयो बीजबीजादिस्थापनेन । कर्तृवीर्यादियुक्तोऽवन्ध्यशुभचेष्टः समन्तभद्रः सुप्रणिधानादिहेतुर्मोहतिमिरदीपो रागामयवैद्यो द्वेषानलजलनिधिः संवेगसिद्धिकरो भवति अचिन्त्यचिन्तामणिकल्पः । शब्दार्थ : एअं = આ-ઈષ્ટ વસ્તુતત્ત્વનું નિરૂપણ કરનાર नाणं ति = જ્ઞાન છે એમ वुच्चइ = કહેવાય છે. एअम्मि = આવું જ્ઞાન उचिअपडिवत्तिपहाणा -
ઉચિત ક્રિયાનો અંગીકાર પ્રધાન - મુખ્ય જેમાં છે એવી
श्री पञ्चसूत्रम्
१६०