SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ પ્રાપ્તિને લીધે સંક્લેશ રહિત સુખરૂપ અને પરને ઉપઘાત નહીં કરનાર તથા અનુબંધ વડે સુંદર એવી ભોગની સામગ્રી સંપૂર્ણ પામે છે. એ સિવાય બીજી ભોગસામગ્રી સંપૂર્ણ હોતી નથી; ઉભયલોકની અપેક્ષાએ સંક્લેશાદિક થકી તે ભોગક્રિયાના તત્ત્વનું - સ્વરૂપનું ખંડન થવા વડે. मूलम् : (४२) एयं नाणं ति वुच्चइ । एयंमि सुहजोगसिद्धी उचियपडिवत्तिपहाणा । एत्थ भावे पवत्तगे। पायं विग्घो न विज्जइ निरणुबंधासुहकम्मभावेण । अक्खित्ता उ इमे जोगा भावाराहणओ तहा, तओ सम्मं पवत्तइ, निप्फाएइ अणाउले । एवं किरिया सुकिरिया एगंतनिक्कलंका निक्कलंकत्थसाहिया, तहा सुहाणुबंधा उत्तरुत्तरजोगसिद्धीए । तओ से साहइ परं परत्थं सम्मं तक्कुसले सया तेहिं तेहिं पगारेहिं साणुबंध, महोदए बीजबीजादिट्ठावणेणं, कत्तिविरिआइजुत्ते, अवंझसुहचेटे, समंतभद्दे, सुप्पणिहाणाइहेऊ, मोहतिमिरदीवे, रागामयवेज्जे, दोसाणलजलनिही, संवेगसिद्धिकरे हवइ अचिंतचिंतामणिकप्पे ॥ छाया : (४२) एतज्ज्ञानमित्युच्यते । एतस्मिन् शुभयोगसिद्धि-रुचितप्रतिपत्तिप्रधाना। अत्र भावः प्रवर्तकः सूत्रम्-४ १५९
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy