________________
मूलम् : (६) तहा पसंतगंभीरासया सावज्जजोगविरया पंचविहायारजाणगा परोवयारनिरया पउमाइणिदंसणा झाणज्झयणसंगया विसुज्झमाणभावा साहू सरणं ।
छाया: (६) तथा प्रशान्तगंभीराशयाः सावद्ययोगविरताः पञ्चविधा-चारज्ञाः परोपकारनिरताः पद्मादिनिदर्शना ध्यानाध्ययनसंगता विशुध्यमानभावाः साधवः शरणम् ॥ शब्दार्थ: तहा =
તથા पसंतगंभीरासया = Aid सने भीर छ माशय मेटी
ચિત્તના પરિણામ જેમના सावज्जजोगविरया =सावध-५५वामा व्यापारथी विराम
પામેલા पंचविहायारजाणगा =५iय प्रा२न। मायारने ना२।
પાળનારા परोवयारनिरया= ५२५४४२ ४२वाम तत्५२ पउमाइनिर्दसणा = ५भाहिनी उपभावाणा झाणज्झयणसंगया =ध्यान भने अध्ययन व युत विसुज्झमाणभावा = विशुद्ध छे भाव मान। (i) सूत्रम्-१
सावज्जज