SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ निर्वृत्त्या तत्प्रतिबन्धात् शिराक्षादियोगेऽपि व्याधिशमारोग्यविज्ञानेनेष्टनिष्पत्तेरनाकुलभावतया क्रियोपयोगेनापीडितोऽव्यथितः शुभलेश्यया वर्धते । वैद्यं च बहु मन्यते । शब्दार्थ: से जहा = તે આ પ્રમાણે नामए = યથાનામ केइ = કોઈ પુરુષ महावाहिगहिए = पुष्टाहमहाव्यापि हरायो હોય अणुहूअतव्वेअणे = ते. व्यापिनी वनाने अनुमवतो सरुवेण = વેદનાને સ્વરૂપ વડે विणाया = જાણતો છતો तत्तओ = તત્ત્વથી निविणे = નિર્વેદ - ખેદ પામતો सुविज्जवयणेण = स॥२॥ वैधना वयन पडे सम्मं = સમ્યક પ્રકારે તે વ્યાધિને अवगच्छिअ = तं. જાણીને १३८ श्री पञ्चसूत्रम्
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy