________________
निर्वृत्त्या तत्प्रतिबन्धात् शिराक्षादियोगेऽपि व्याधिशमारोग्यविज्ञानेनेष्टनिष्पत्तेरनाकुलभावतया क्रियोपयोगेनापीडितोऽव्यथितः शुभलेश्यया वर्धते । वैद्यं च बहु मन्यते । शब्दार्थ: से जहा = તે આ પ્રમાણે नामए =
યથાનામ केइ =
કોઈ પુરુષ महावाहिगहिए = पुष्टाहमहाव्यापि हरायो
હોય अणुहूअतव्वेअणे = ते. व्यापिनी वनाने अनुमवतो सरुवेण = વેદનાને સ્વરૂપ વડે विणाया = જાણતો છતો तत्तओ = તત્ત્વથી निविणे = નિર્વેદ - ખેદ પામતો सुविज्जवयणेण = स॥२॥ वैधना वयन पडे सम्मं = સમ્યક પ્રકારે
તે વ્યાધિને अवगच्छिअ =
तं.
જાણીને
१३८
श्री पञ्चसूत्रम्