SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ઉપસર્ગોથી મનમાં ક્ષોભ પામ્યા વિના વ્યાધિવાળાને જેમ શુભ ક્રિયાની પરંપરાથી આરામ થાય છે તે દષ્ટાંત વડે તે પ્રશમસુખને, શાંત સુધારસને અનુભવે છે. मूलम् : (३९) से जहा के इ महावाहिगहिए, अणुभूयतव्वेयणे, विण्णाया सरुवेण, निविण्णे तत्तओ, सुवेज्जवयणेण, सम्मं तमवगच्छिय जहाविहाणओ पवन्ने सुकिरियं, निरुद्धजहिच्छाचारे, तुच्छपत्थभोई मुच्चमाणे वाहिणा नियत्तमाणवेयणे समुवलब्भारोग्गं पवड्डमाणतब्भावे, तल्लाभनिव्वुईए तप्पडिबंधाओ सिराखाराइजोगे वि वाहिसमारोग्गविण्णाणेण इट्ठनिप्फत्तीओ अणाकुलभावयाए किरिओवओगेण, अपीडिए, अव्वहिए, सुहलेस्साए वड्डइ, वेज्जं च बहु मन्नइ । छाया : (३९) तद्यथा नाम कश्चिन्महाव्याधिगृहीतोऽनुभूततद्वेदनो विज्ञाता स्वरूपेण निविण्णस्तत्त्वतः । सुवैद्यवचनेन सम्यक् तमवगम्य यथाविधानतः प्रपन्नः सुक्रियां । निरुद्धयथेच्छाचारस्तुच्छपथ्यभोजी मुच्यमानो व्याधिना निवर्तमानवेदनः समुपलभ्यारोग्यः प्रवर्धमानतद्भावस्तल्लाभ सूत्रम्-४ १३७
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy