SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ लोगधम्मेहिंतो लोगुत्तरधम्मगमणेणं । एसा जिणाणमाणा महाकल्लाण त्ति न विराहियव्वा बुहेणं महाणत्थभयाओ सिद्धिकंखिणत्ति । पव्वज्जागहणविहि सुत्तं समत्तं - ३ छाया : (३२) स तौ सम्यक्त्वाद्योषधसंपादनेन जीवयेत् आत्यन्तिकममरणावन्ध्यबीजयोगेन संभवात्। सुपुरुषोचितमेतत् । दुष्प्रतिकारौ च मातापितरौ । एष धर्मः सतां । भगवानत्र ज्ञातं परिहरन् अकुशलानुबन्धिनंमातापितृशोकमिति । एवमपरोपतापं सर्वथा सुगुरुसमीपे पूजयित्वा भगवतो वीतरागान् साधूंश्च, तोषयित्वा विभवोचितं कृपणादीन्, सुप्रयुक्तावश्यकः सुविशुद्धनिमित्तः समभिवासितो विशुद्ध्यमानो महता प्रमोदेन सम्यक् प्रव्रजेत् लोकधर्मेभ्यो लोकोत्तरधर्मगमनेन । एषा जिनानामाज्ञा महाकल्याणेति न विराधितव्या बुधेन महानर्थभयात् सिद्धिकांक्षिणा । शब्दार्थ : स = = इति प्रव्रज्याग्रहणविधिसूत्रं समाप्तम् - ३ सूत्रम् - ३ તે શુક્લપાક્ષિક પુરુષ તે માતાપિતાદિકને १११
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy