________________
मूलम् : (३१) एवं सुक्कपक्खिगे महापुरिसे संसारकंतारपडिए अम्मापिइ संगए धम्मपडिबद्ध विहरेज्जा । तेसिं तत्थ नियमविणासगे अपत्तबीजाइ-पुरिसमित्तासज्झे संभवंतसम्मताइओसहे मरणाइविवागे कम्मायंके सिया। तत्थ से सुक्कपक्खिगपुरिसे धम्मपडिबंधाओ एवं समालोचिय विणस्संति एए अवस्सं सम्मत्ताइ ओसहविरहेण, तस्संपायणे विभासा, कालसहाणि य एयाणि ववहारओ तहा संठविय संठविय इहलोग चिंताए तेसिं सम्मताइओसहनिमित्तं विसिट्ठगुरुमाइभावेणं सवित्तिनिमित्तं च किच्चकरणेण चयमाणे संयमपडिवत्तीए ते साहु सिद्धीए । एस चाए अचाए, तत्तभावणाओ । अचाए चेव चाए मिच्छाभावणाओ। तत्तफलमेत्थ पहाणं बुहाणं परमत्थओ। धीरा एयदंसिणो आसन्नभव्वा ।
छाया : (३१) एवं शुक्लपाक्षिको महापुरुषः संसारकान्तारपतितो मातापितृसंगतो धर्मप्रतिबद्धो विहरेत् । तयोस्तत्र नियमविनाशकोऽप्राप्तबीजादि पुरुषमात्रासाध्य: संभवत्सम्यक्त्वाद्यौषधो मरणादिविपाक: कर्मातङ्कः स्यात् । तत्रा सौ शुक्लपाक्षिकः पुरुषो धर्मप्रतिबन्धादेवं समालोच्य
१०४
श्री पञ्चसूत्रम्