SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ औषधमन्तरेण, औषधभावे च संशयः कालसहौ चैतौ । तथा संस्थाप्य संस्थाप्य तदौषधनिमित्तं स्ववत्तिनिमित्तं च त्यजन् साधुः । एष त्यागोऽत्यागः । अत्याग एव त्यागः । फलमत्र प्रधानं बुधानां । धीरा एतद्दर्शिनः । स तौ औषधसंपादनेन जीवयेत् संभवात् पुरिसोचितमेतत् । शब्दार्थ: से = जहा नामए = यथा - अभु नामवाणी केइ पुरिसे = કોઈ પુરુષ कहंचि = કોઈક પ્રકારે कंतारगए = અટવીમાં ગયો થકો अम्मापिइसमेए = मातापिता सहित अथवा मायाह સહિત तप्पडिबद्धे = તે માતાપિતાદિકના પ્રતિબંધવાળો वच्चिज्जा = જાય तेसिं = તેમને तत्थ = તે અટવીમાં निअमघाई = निश्च प्राधात ४२ तेवो सूत्रम्-३
SR No.022133
Book TitlePanchstura
Original Sutra AuthorHaribhadrasuri
Author
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy