________________
ધર્મનું આરાધન કરવું. તેમ કર્યા છતાં પણ સર્વથા પ્રકારે ન આજ્ઞા આપે તો અસ્થાને રહેલા ગ્લાનનો ઔષધ મેળવવા માટે ત્યાગ કરવો પડે - ઔષધ લેવા પરદેશમાં જવું પડે એ દૃષ્ટાંતે તેમનો ત્યાગ કરવો.
मूलम् : (३०) से जहा नाम केइ पुरिसे कहंचि कंतारगए अम्मापितिसमेए तप्पडिबद्धे वच्चेज्जा । तेसिं तत्थ नियमघाई पुरिसमित्तासज्झे संभवंतोसहे महायंके सिया । तत्थ से पुरिसे तप्पडिबंधाओ एवमालोचिय न भवंति एए नियमओ ओसहमंतरेण, ओसहभावे य संसओ, कालसहाणि य एयाणि तहा संठविय संठविय तदोसहनिमित्तं सवित्तिनिमित्तं च चयमाणे साहू । एस चाए अचाए । अचाए चेव चाए । फलमेत्थ पहाणं बुहाणं । धीरा एयदंसिणो । स ते ओसहसंपाडणेण जीवावेज्जा । संभवाओ पुरिसोचियमेयं ।
छाया : (३०) तद्यथा नाम कश्चित्पुरुषः कथञ्चित् कान्तारगतो मातापितृसमेतः तत्प्रतिबद्धो व्रजेत् । तयोस्तत्र नियमघाती पुरुषमात्रासाध्यः संभवदौषधो महातङ्कः स्यात् । तत्रासौ पुरुषस्तत्प्रतिबन्धादेवमालोच्य न भवत एतौ नियमत
श्री पञ्चसूत्रम्
९८