________________
(७) चकितमिव । जयजीतमिव। पुनर्नरकादिकुगतिस्तस्य संगं समीपं त्यजति मुंचति।का श्व? विरक्ता कुपिता रुष्टा कांता श्व स्त्री श्व । यथा विरक्ता स्त्री नर्तुः संगं त्यजति तथेत्यर्थः। पुनः उदय श्रन्युदयः प्रतापैश्वर्यादिवृद्धिस्तस्य अन्यर्ण समीपंन मुंचति न त्यजति। क श्व ? सुहदिव मित्र मिव ॥ अतोऽहंतां नावपूजा वंदनादि कार्या। लो नव्यप्राणिन् ! एवं ज्ञात्वा म. नसि विवेकमानीय श्रीजिनस्य नावपूजा कर्त्तव्या । कुर्वतां च सतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥११॥ __ लाषाकाव्यः- वृत्त उपरप्रमाणे ॥ज्यौं नर रदै रिसाय कोप करि, ज्यौं चिंताजय विमुख बखानि॥ ज्यौं कायर संके रिपु देखत, त्यौं दारिद्द न जय मानि ॥ ज्यौं कुमारि परिहरे संढपति, त्यौं उरगति बंडे पहिचानि ॥ हित ज्यौं विनौ तसैं नहि संगति, वीतराग पूजा फल जानि ॥ ११ ॥ वली पण श्रीजिनपरमेश्वरनी जावपूजार्नु
माहात्म्य कहे . शार्दूलविक्रीडितटत्तम् ॥ यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते, यस्तं