________________
(७) कथयिष्यते ॥ इत्युपदेश धारेण धारवृत्तमाह ॥ जक्तिमिति ॥ नो नव्यप्राणिन् ! यदि तव निर्वृतिपदे मोदे गंतुं मनोऽस्ति । तदा त्वं तीर्थंकरे श्रीवीतरागे नक्तिं जावपूजां गुणोत्कीर्तनरूपां कुरुष्व ॥१॥ पुनर्गुरौ धर्मोपदेशके जक्तिं कुरुष्व ॥२॥ पुनः जिनमते जिनशासने जातं कुरुष्व ॥३॥ पुनः चतुर्वि. धसंघे नक्तिं कुरुष्व ॥४॥ हिंसाऽनतस्तेयाऽब्रह्मपरिग्र. हाद्युपरमं कुरुष्व ॥॥ हिंसा जीववधः प्राणातिपातः॥ १॥ अनृतं, असत्यं मृषावादः ॥२॥ स्तेयं चौर्य अदत्तादानं अदत्तपरखवस्तुग्रहणं ॥३॥ श्रब्रह्म मैथुनं स्त्रीसेवा ॥४॥ परिग्रहो धनधान्यादि नवविधः॥५॥ एन्य उपरमं निवर्त्तनं कुरुष्व॥॥अत्र व्युपरमोऽपी पागे नवति पुनःक्रोधायरीणां क्रोध,॥१०॥ मान, ॥ ११॥ माया, ॥ १५ ॥ लोन, ॥ १३ ॥ रूपारीणां जयं कुरुष्व । पुनः सौजन्यं सुजननावं स
जीवेषु मैत्रिनावं कुरुष्व ॥ १४॥ पुनः गुणिसंगं गुणानां गुणवतां मनुष्याणां संगं संगतिं कुरुष्व ॥ १५ ॥ पुनः इंडियदमं पंचेंजियाणां दमनं कुरुष्व ॥ १६ ॥ पुनर्दानं सुपात्रादि पंच प्रकारं कुरुष्व ॥१७॥ पुनस्तपोऽनशनमूनोदर्यादि बाह्यं धान्यंतरं च छा