________________
(३५) प्राप्येति ॥ यो मूढो मूर्खः इदं पुःप्राप्यं नरत्वं प्राप्य यत्नेन उद्यमेन धर्म न करोति सः क्वेशप्रबंधन लब्धं चिंतामणिरत्नं प्रमादात् श्रब्धौ समुझे पातयति ॥ यो मूर्खः पुमान् फुःखेन महता कष्टेन प्राप्यं यतः ॥ चुर्खग १ पासग ५ धन्ने ३, जूए ४ रयणेय ५ सुमिण ६ चकेय ७॥ कूर्म युग एपरमाणू १०, दस दिळंता मणुश्र जम्मे ॥१॥ इत्यादिदशनिईष्टांतैईनं इदं नरत्वं मनुष्यजन्म प्राप्य लब्ध्वा यत्नेन सावधानतया श्रीवीतरागप्रणीतं धर्म न करोति उपेदते स क्लेशप्रबंधेन महता कष्टप्रकारेणातिप्रयासेन लब्धं प्रत्यदं प्राप्तं चिंतामणिरत्नं प्रमादात् अब्धौ समुझे पातयति ॥ अत्र ब्राह्मणरत्नही. पदेव्यादत्तचिंतामणि रत्नसमुनपातनसंबंधोवाच्यः। जो नव्यप्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय यत्नेन धर्मएव कार्यः धर्मं च कुर्वतां सतांयत् पुण्यमुत्पद्यते तत्पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥४॥
॥जाषाकाव्य ॥ कवित्त ॥ जैसे पुरुष को धनकारन, हींडत दीप दीप चढि जान ॥ श्रावत हाथ रतन चिंतामनि, मारत जलधि जानि पाखान ॥