________________
(३४ए) था ( गुरुकषायशैलाशनि के०) महोटा चार कषायरूप जे पर्वत तेने विषे वज्रसमान, तथा ( विमुक्तिपथवेसरी के०) मुक्तिमार्गने विषे लारवाहकखें अर्थात रस्तामां जातां नारवाहन करनारी खचर घोडी समान बे, माटे हे जव्यजनो ? एवी शुजनावनाने तमें करो ॥ ७ ॥ ___टीकाः-पुनर्विशेषमाह ॥ विवेकेति॥जो जव्याः। नावनां शुजपरिणाम रूपां जजत सेवध्वं । परैः अन्यैः कष्टानुष्ठानैः शुजनावनारहितैः किं ? न किं चिदित्यर्थः । कथंजूतां नावनां ? विवेकः कृत्याकत्यविचारएव वनं तत्र सारिणी कुल्याः तां । पुनः प्रशमशर्मणः उपशमसुखस्य संजिविनी जीव नकीं। पुनः नवएव संसार एव अर्णवः समुनस्तत्र महातरी माहानावां । पुनः किंनूतां ? मदनएव दावो दावा निस्तत्र मेघस्यावलीं श्रेणिं । पुनः किंजूतां ? चलानि चंचलानि यानि श्रदाणि इंडियाण्येव मृगा हरिणा स्तेषु वागुरां मृगजालपाशबंधनरूपां। पुनः कीदृशीं ? गुरुर्ग रिष्ठश्चतुःकषायरूपएव शैलःपर्वतः तत्र अशनि वज्रं । पुनः किंजूतां ? विमुक्तेः