________________
(३४५) व । यथा नीरागे तरुणीकटादा निःफलाः। पुनः किमिव ? त्यागव्यपेतप्रनौ। दानरहिते कृपणे स्वामिनि सेवाकष्टं श्व श्रदातरि स्वामिनि सेवाकष्टं निःफलं । पुनः किमिव ? अश्मनी पाषाणे श्रानोजन्मनां कमलानां उपरोपणं वापनं श्व । यथा पाषाणोपरि कमलवापनं निःफलं । पुनः किमिव ? जपर दिति तले उषरलूमौ विष्वग्वर्षमिव यथोषरनूमौ पर्वते मेघवर्षणं निःफलं ॥ तथा शुजनावनां विना सर्वा क्रिया निःफला ॥ ५ ॥
नाषाकाव्यः-ज्यौं नीराग पुरुषके सन्मुख, पुरकामिनि कटान करि ऊठी ॥ ज्यों धन त्याग रहित प्रनु सेवत, ऊसरमें वरिषा जिम वूठी ॥ ज्यौं शिलमांहि कमलको बोवन, पवन पकरि ज्यौं बं. धिय मूति ॥ ए कर तूति हो। जिम निःफल, त्यों बिनु नाव क्रिया सब फूही ॥ ५ ॥
__ वली पण शुजनावोपदेश करे बे. सर्व झीप्सति पुण्यमीप्सति दया धित्सत्यघं मित्सति, क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति ॥कल्याणोपचयं चिकी