SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ( ३४१ ) स्तपः पादप ? संतोषोमूर्छात्यागएव स्थूलं पुष्टं मूलं यस्य स । पुनः किंभूतः ? प्रशमक्षमा एव परिकरः परिवारो यस्य स । पुनः किंभूतः ? स्कंधा श्राचारां गादि श्रुतस्कंधास्तेषां बंधो रचना एवं प्रपंचो विस्तारो यस्य स । पुनः किंभूतः ? पंचानां श्रकाणां ईप्रियाणां समाहारः पंचाक्षी | पंचाक्ष्याः रोध एव शाखा यस्य स । पुनः किंभूतः ? स्फुरत् देदीप्यमानं अयं श्रजयदानमेव दलत्वं यस्य स । अथवा स्फुटविनयदलः स्फुटानि प्रकटानि विनयरूपाणि दलानि पत्राणि यस्य स । पुनः किंभूतः ? शील संपदेव ब्रह्मत्रतमेव प्रवाला नवपल्लवायस्य स । पुनः किंभूतः ? श्रद्धारुचिः सैवांजः पानीयं तस्याः पूरस्तेन सेकः सिंचनं तस्मात् विपुलानि विस्तीर्णानि कुलबलैश्वर्यसौंदर्यायेव नोगोयस्यस । श्रथवा विपुलकुलबलैश्वर्यमेव जोगो विस्तारोयस्य स । पुनः किंभूतः ? स्वर्गादीनां देवलोकयैवेयकानुत्तर विमानानां प्राप्तिरेव पुष्पाणि यस्य स । ईदृशस्तपएव पादपोवृक्षः स शिवसुखमेव फलं ददाति ॥ ८४ ॥ त्रनंदिषेण वसुदेव हरिकेशी बलकथा || सिंदूरप्रकराख्यस्य, व्या
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy