________________
( ३१७ )
तिः के० ) स्वर्गना उपजोगनी पद्धति, ( वृणुते के० ) वरे बे. तथा ( मुक्तिः के० ) मोद, ( वांछति के० ) वांबे बे. माटें द्रव्यने पुण्यने खर्थे श्रवश्य वापरतुं ॥७॥
टीका: - दानगुणानाह ॥ लक्ष्मीरिति ॥ यः पुमान् पुण्याऽर्थं श्रेयोर्थं निजं श्रर्थं स्वकीयं धनं प्रयच्छति ददाति । तं पुरुषं लक्ष्मीः कमला कामयते वति । पुनर्मतिर्बुद्धिस्तं मृगयते श्रन्वेषति । पुनः कीर्त्तिस्तं
लोकते पश्यति । पुनः प्रीतिरानंदस्तं चुंबति श्लिष्यति । पुनः सुजगता सौभाग्यं तं सेवते नजति । नीरोगता आरोग्यं तं श्रलिंगति । पुनः श्रेयः संहतिः कल्याणपरंपरा तं श्रभ्युपैति सन्मुखमायाति । पुनः स्वर्गेपजोग स्थितिर्देवलोकस्य जोगपद्धतिस्तं वृणुते वरयति । पुनर्मुक्तिर्मोहस्तं वांबति । यः पुण्यार्थं निजं अर्थं प्रयच्छति ॥ ७ ॥
जाषाकाव्यः - सवैया इकतीसा ॥ ताहिकों सुबुद्धि वरै, रामा ताकी चाह करै, चंदन स्वरूप व्है सुजस तांहि रचै ॥ सहज सुहाग पावै, सुरग समीप यावे, वार वार मुगतिरमनि तांहि चरचै ॥ तांश्के सरीरकों श्रलिंगत श्ररोग ताइ, मंगल करे मिताइ प्रीति करे परचे ॥ जोइ नर व्है सुचेत चित्त