________________
( ३१७ )
1
टीका:- पुनर्दानगुणानाह ॥ दारिद्र्य नेति ॥ यः पुमान् पात्रे सुपात्रे दानं वितरति प्रयक्षति । तं पुरुषं दारिद्र्यं न ईते न पश्यति । पुनस्तं दौर्भाग्यं दुर्जगत्वं न जजते न सेवते । पुनस्तं की तिरपयशो नालंबते नाश्रयति । पुनस्तं पराजयः नाऽनिलषते न वांछति । पुनर्व्याधिर्माद्यं तं नास्कंदति न शोषयति । पुन दैन्यं दीनतां नाद्रियते नाश्रयति । पुनर्दरोजयं न दुनोति न पीड्यति । पुनः श्रापदोव्यसनानि कष्टानि तं न क्विनंति न पीडयंति । यः पात्रे दानं ददाति । किंभूतं दानं ? अनर्थानां उपड़वानां दलनं बेदनं । पुनः किंनूतं श्रियां संपदां निदानं कारणं ॥ ७८ ॥
I
जाषाकाव्यः - उप्पय छंद ॥ सो दरिद्र दलमलै, तांहि पुरजाग न गंजै ॥ सो न लहै अपमान, सो तो विपदा जय जै ॥ पिसुन कोइ दुःख देश तासतन व्याधिन वढ ॥ तांहि कुजस परिहरै, सुमुख दीनता न कट्टर || सो लहै उच्च पद जगत मैं, घ अनर्थ नाश हि सरव ॥ कहिं कंवरपाल सो धन्य नर, जो सुखेत बोवै दरव ॥ ७८ ॥