________________
न दरः क्विश्नति नैवापदः, पात्रे योवितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥ ७ ॥
अर्थः-( यः के० ) जे पुरुष, ( पात्रे के ) पात्र जनने विषे ( दानं के) दानने ( वितरति के०) थापे बे. (तं के०) ते पुरुषने (दारियं के०) दारियं, (न ईदते के०) जोतुं नथी, तथा ते पुरुषने ( दौर्जाग्यं के० ) पुर्जाग्यपणुं, (न जजते के०) सेवतुं नथी. तथा (अकीर्तिः के० ) अपयश ( नालंबते के) श्राश्रय करतुं नथी. तथा ते पुरुषने (पराजवः के० ) परानव, ( नानिलषते के० ) अनि. लाष करतो नथी. तथा ( व्याधिः के० ) व्याधि, (न आस्कंदति के०) न शोषण करे . तथा (दैन्यं के०) दीनता (नाजियते के०) आदर करती नथी तथा ( दरः के०) जय, ते (न उनोति के०) नथी पीडतो. तथा (आपदः के०) कष्टो, (नैवविनंति के०) नथीज पीडा करतां. ते दान कहेवू ने ? तो के ( अनर्थदलनं के० ) उपवोने नाश करनारुंडे तथा (श्रियां के०) संपत्तिनुं (निदानं के० ) कारणनूत.तेमाटें सुपात्रने दान जरूर थापq ॥॥