________________
(३१४) दीधुं तुं ( चारित्रं के ) संयमने ( चिनुते के०) वधारे जे. तथा (विनयं के०) विनयना गुणने (धिनोति के० ) वधारे . तथा (ज्ञानं के) श्रुतादिकझानने (उन्नति के०) उन्नतिप्रत्ये ( नयति के०) पमाडे . तथा (प्रशमं के० ) उपशमने ( पुष्णाति के०) पोषण करे . तथा ( तपः के०) मास पद क्षपणादिक जे तप तेने (प्रबलयति के ) बलवान् करे . एटले पारणादि योगथकी उत्साह करे . तथा (भागमं के०) सिद्धांत पनादिकने ( उदासयति के० ) प्रबल करे . तथा (पुण्यं के०) पुण्यने (कंदलयति के०) उत्पन्न करे . ( श्रघं के) पापने ( दलयति के० ) खंमन करे . तथा ( खर्ग के० ) वर्गने ( ददाति के ) आपे .तथा (क्रमात् के ) अनुक्रमथकी ( निर्वाण श्रियं के०) मोदरूप लदमीने (श्रातनोति के० ) विस्तारे . एटले आपेले. अर्थात् सुपात्रमा आपेढुं धन, पूर्वोक्त सर्व वस्तुने श्रापे रे ॥ ७ ॥
टीकाः-दानोपदेशमाह ॥ चारित्रमिति ॥ पवित्रं न्यायोपार्जितं धनं वित्तं पात्रे सुपात्रे निहितं दत्तं सत् चारित्रं संयमं चिनुते वर्धयति । विनयं विनयगुणं