SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ (३०६) वयति के०) पलालि नाखे बे. तथा (क्षितौ के० ) पृथ्वीने विषे ( विनिहितं के ) स्थापन करेलु जे धन, तेने ( यदाः के०) व्यंतरो, (हगत् के ) बलात्कारथी (हरते के० ) हरण करे . तथा (उर्वृत्ताः के०) पुराचारी एवा (तनयाः के ) पुत्रो, (निधनं के०)विनाशने (नयंति के)पमाडे . माटें घणा जननी स्पृहायुक्त एवा धनने धिक्कार होजो॥४॥ टीका:-धनस्य दोषानाह । धनं अव्यं धिक श्र. स्तु। धिक् निर्जर्सननिंदयोः । किंनूतं ? बव्हधीनं बव्हधीनत्वं । बहवः श्वंति। कथं ? दायादाः गोत्रिणः स्पृदयंति ग्रहीतुं वांति । पुनस्तस्करगणाश्चोरसमूहाः मुष्णं ति चौरयति । पुनर्जूमीजुजो राजानः बलं श्राकालय्य मिषं दत्वा गृहंति । हुतनुक् वन्दिः क्षणागेन जस्मीकरोति ज्वालयित्वा रदां करोति। पुनरंजः पानीयं प्लावयति वाहयति । पुनर्यजनं कितौ विनिहितं स्थापितं सन् यदाव्यंतरा हाइलात्का रेण हरते अपहरंति। पुनर्वृत्ताः पुराचारास्तनयाः पुत्रा निधनं विनाशं नयंति प्रापयति । एवं बव्हधीनं धनं धिगस्तु ॥ ४ ॥ जाषाकाव्यः-वृत्त ऊपर प्रमाणे ॥ बंधु विरोध
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy