________________
(२७) नगजाबसिनो नवंति ॥ कंदैः फलैर्मुनिगणा गमयंति कालं, संतोषएव पुरुषस्य परं निधानम् ॥३॥ एवां वचन सांजली हर्ष पामी सर्व सैन्यसहित घेर श्रावीने ते राजा ते दिवसथी सत्संगति करवा लाग्यो. तेम सर्व जव्यजीवोयें सत्संगतिज करवी॥ ति गिरिशुक पुष्यशुकनो दृष्टांत ॥ ६ ॥ इति सत्संगप्रक्रमः ॥ १६ ॥ हवे इंजियजय करवा श्राश्रयी उपदेश कहे . शार्दूलविक्रीडितं दृत्तम् ॥आत्मानं कुपथेन निर्गमयितुं यः शूकलाश्वायते, कृत्याकृत्यविवेकजीवितहतौयःकृष्णसर्पायते॥यः पुण्यसुमखंमखमनविधौ स्फूर्जत्कुगरायते,तंबुप्त व्रतमुसमिज्यिगणं जित्वाशुनंयुनव॥६॥
अर्थः-हे साधुपुरुष ! (तं के०) ते (इंजियगणं के०) पंचेंजियसमूहने ( जित्वा के० )जीतीने ( शुनंयुः के० ) गुजयुक्त (नव के०) था. ते पंचेंजिय गण केवो ? तो के ( यः के) जे (आत्मानं के०) पोताना श्रात्माने (कुपथेन के ) कुमार्गे करी (निर्गमयितुं के०) लश् जवाने (शूक