SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ (२६३) सौजन्यरहित एवा धनवानने पण धिक्कार ले ॥३॥ टिकाः-दारिज्ये पि सुजनतैव श्रेष्ठेत्याह॥ वरमिति॥सुजननावजाजां सौजन्यसहितानां यत्र खजननावजाजामपि पागेऽस्ति नृणां पुंसां विनवस्य वंध्यता निःफलता निर्डव्यता दारिद्यमेव वरं श्रेष्ठं । परंतु असाधुचरिते नार्जिताः दौर्जन्येन उपार्जिताः संपदः श्रियोऽपि वरं न श्रेष्ठाः। न श्लाघ्याः। कथंनूताः संपदः ? ऊर्जिताः बलिष्टाः प्रचुराः। तत्र दृष्टांतमाह । सहजं स्वानाविकं कृशत्वं दौर्बल्यमपि शोजते । तु पुनः श्वयथुसंनवा शोफा माता स्थूलता पीनताऽपि न वरं न श्रेष्ठा । कयंत्तं कृशत्वं? श्रायतौ उत्तरकाले आगामिकाले सुंदरं शोजनं । कथंनूता स्थूलता ? विपाके परिणामे अंत्ये विरसा दारुणा ॥६३ ॥ नाषाकाव्यः-आनानकचंद ॥ वर दारिता होन करत सजनकला, पुराचारसों मिलै राज सो नहिं जला ॥ ज्यौं शरीर कृश सहज सुशोना देतु है, सूजै थूलता बढे मरनको हेतु है ॥ ६३ ॥ हवे सुजनता युक्तजनोना गुणो कहे . शार्दूलविक्रीडितटत्तव्यम् ॥ न ब्रुते परदू
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy