________________
( २६१ )
क्त क्षेत्रने विषे दवाग्नि देवानी तुं इच्छा करे बे ॥ ६२ ॥ टीका:- पुनराह | सौजन्यमेव सुजनतैव पुंसां यशश्चयं कीर्त्ति समूहं विदधाति करोति । पुनः स्वश्रेयसं स्वकल्याणं विदधाति । पुनर्विजवं द्रव्यं विदधाति । पुनर्जवयं संसारक्षयं मोक्षं विदधाति । ततो दे कुमते ! हे कुबुद्धे ! यत् तदर्थं यशश्चयाद्यर्थं दौर्जन्यं पिशुनतां वदसि धरसि । तत् धान्ये धान्य देत्रेऽनलं अग्निं दिशसि ददासि । कथंभूते धान्ये ? जलसेकसाध्ये जलस्य सेकेन सिंचनेन साध्ये निःपादनीये । तत्र दवं ददासि ॥ ६२ ॥
जाषाकाव्यः - सवैया तेइसा ज्यौं कृषिकार जयो चित चातुल, सो कृषिकी करनी इम ठानै ॥ बीज aa न करै जल सिंचन, पावकसों फलकों थल जानै ॥ त्यौं कुमती निज स्वारथ के हित, दुर्जन नाव हियेमह खानै ॥ संपत्ति कारन बंध विदारन, सजनता सुख मूल न जानै ॥ ६२ ॥
दारिद्र्यां पण सुजनताज श्रेष्ठ बे, ते कहे बे. पृथ्वीवृत्तम्॥ वरं विजववंध्यता सुजन ( स्वजन ) जावनाजां नृणा, मसाधुचरितार्जिता