________________
(१५२)
टीका:- संतोषेण लोजो निवार्यः स्यादतः संतोष गुणानाह ॥ जात इति ॥ येजनाः संतोषं तृष्णा निरोधं विभ्रते धारयति । तेषां पुरोऽग्रे कल्पतरुः कल्पवृको जातः प्रत्यक्षोऽनूं । पुन स्तेषां गृहं सुरगवी कामधेनुः प्रविष्टा श्रागता । पुन स्तेषां करतले चिंतामणिरत्नं उपस्थितं श्रागतं । पुनस्तेषां निधिः प्रव्यस्य निधिः सन्निधिं समीपं प्राप्तः । पुनः विश्वं जगत् अवश्यं निश्चितं तेषां वश्यं जातं । पुनस्तेषां स्वर्गापवर्ग श्रियः देवलोकमोदसंपदः सुलजाः सुप्राप्याः स्युः । कथंभूतं संतोषं ? शेष दोषदहनध्वंसांबुदमशेषाश्च ते दोषाश्च यशेषदोषाः तएव दहनः अशेषदोषदहनस्तस्य ध्वंसाय अंबुदं । श्रतः संतोएव कर्त्तव्यः । अत्र सुनूमचक्रवर्त्ति सागरश्रेष्ठी क था ॥ ६० ॥ सिंदूरप्रकराख्यस्य, व्याख्यायां दर्षकीर्त्तिनिः ॥ सूरिनिर्विहितायां तु, लोजस्य प्रक्रमोऽजनि ॥ इति त्रयोदशोलोजप्रस्तावः ॥ १३ ॥
जाषाकाव्यः - कवित्त मात्रात्मक ॥ विलसै कामधेनु ताके घर, पूरे कलपवृक्ष सुखपोष ॥ श्रखय जँकार जरै चिंतामनि, तिनकों सुगम सुरग रु मोख ॥ ते नर वश्य करै त्रिभुवनकों, तिनसों वि