SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ (२४३) स्य तस्य पुरुषस्य यत्पाटवं चातुर्य उगीही ते उदा सति । तत्पाटवं अवश्यं निश्चयेन श्रायतौ श्रागामिनि काले उपप्लवं उपवं अकृत्वा अविधाय न जीयति परिणामं न याति । किं कुतः ? तस्य विपाकोलवत्येव । किमिव ? अपथ्यनोजनं आमयमिव । यथा अपथ्यं नोजनं जेमनं श्रामयं रोगं अकृत्वा आयतौ न जीर्यति । कथंनूतं पाटवं ? मुग्धानां मूर्खानां प्रतारणे वंचने परायणं तत्परं ॥ अत्र मबीनाथजीवमहाबलदृष्टांतः ॥५६॥ इति ॥ सिंदूरप्रकराख्यस्य, व्याख्यायां हर्षकीर्तिनिः॥ सूरिजिविहितायां तु, मायायाः प्रक्रमोऽजनी ॥ १५ ॥इति बादशोमाया प्रक्रमः॥ १२ ॥ लाषाकाव्यः-श्राजानकळंद ॥ ज्यौं रोगी करी कुपथ, बढावै रोग तन ॥ स्वाद लंपटी जयो, कहै मुफ जनम धन ॥ त्यौं कपटी करि कपट, मूढ को धन हरै ॥ करै कुगतिकों बंध, हरष मनमें धरै॥५६॥ हवे लोनत्यागनो उपदेश करे . शार्दूलविक्रीडितहत्तव्यम् ॥ यजर्गामटवीम टंति विकटं कामंति देशांतरम्, गाते गहनं समुज्मतनुक्लेशां कृषि कुर्वते॥ सेवंतेकृपणं
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy