________________
(२४१) अविश्वास जे अप्रतीति तेने रमवानुं गृह ले. माटें मायानो त्याग करवो ॥ ५५॥ ___टीकाः- पुनर्मायादोषमाह ॥यो पुराशयोऽष्टचि तोजनो धनाशया अव्यस्य वांग्या लोनेन मायां कपटं कुरुते विदधाति । स जनः श्रात्मनोऽनर्थसाथ कष्टानां समूहं पतंतं श्रागतं नेदते नालोकते।कथं ? यथा बिडालो मार्जारः पयो पुग्धं पिबन् सन् लगुडं दंगप्रहारं नेदते ना लोकते कथनूतां मायां ? अविश्वासस्य श्रप्रतीतेः क्रीडागृहं । मंदिरशब्दस्याजहद्धिंगत्वं ॥ ५५ ॥
नाषाकाव्यः-पछडीबंद॥माया अविसास विलास गेह, जो करै मूढ जन धनसनेह ॥ सोकुगति बंध नहिं लखै एम, तजि नय बिलाज पय पिवै जेम ॥५५॥
___ वली मायाना दोषो कहे . ॥ वसंततिलकाटत्तम् ॥ मुग्धप्रतारणपरायणमुजीहीते, यत्पाटवं कपटलंपटचित्तरत्तेः॥ जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा, नापथ्यनोजनमिवामयमायतो तत् ॥ ५६ ॥ शति मायाप्रक्रमः ॥१२॥