SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ (२४१) अविश्वास जे अप्रतीति तेने रमवानुं गृह ले. माटें मायानो त्याग करवो ॥ ५५॥ ___टीकाः- पुनर्मायादोषमाह ॥यो पुराशयोऽष्टचि तोजनो धनाशया अव्यस्य वांग्या लोनेन मायां कपटं कुरुते विदधाति । स जनः श्रात्मनोऽनर्थसाथ कष्टानां समूहं पतंतं श्रागतं नेदते नालोकते।कथं ? यथा बिडालो मार्जारः पयो पुग्धं पिबन् सन् लगुडं दंगप्रहारं नेदते ना लोकते कथनूतां मायां ? अविश्वासस्य श्रप्रतीतेः क्रीडागृहं । मंदिरशब्दस्याजहद्धिंगत्वं ॥ ५५ ॥ नाषाकाव्यः-पछडीबंद॥माया अविसास विलास गेह, जो करै मूढ जन धनसनेह ॥ सोकुगति बंध नहिं लखै एम, तजि नय बिलाज पय पिवै जेम ॥५५॥ ___ वली मायाना दोषो कहे . ॥ वसंततिलकाटत्तम् ॥ मुग्धप्रतारणपरायणमुजीहीते, यत्पाटवं कपटलंपटचित्तरत्तेः॥ जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा, नापथ्यनोजनमिवामयमायतो तत् ॥ ५६ ॥ शति मायाप्रक्रमः ॥१२॥
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy