________________
(२ ) ष्टरूपनदीनां विततिः श्रेणिराविनवति प्रकटीनवति। अन्यस्मादप्य नदीविततिः प्राऽवति। तथा यस्मिन्मानासौ शिष्टानिरुचितगुणग्रामनामापि नास्ति । शिष्टानां उत्तमानां अनिरुचिताः प्रीतिदायिनोये गुणा ज्ञानादयः औदार्यादयो वा तेषां ग्रामः समूहस्तस्य नामापि नास्ति । गुणानां लवलेशोपि न । पुनर्यो मानाडिः क्रोधदावं क्रोधदावानलं वदति धत्ते सः । कथंचूतं क्रोधदावं ? वधधीधूम्य या व्यातं हिंसाबुधिधूमसमूहेनालीढं । पुनः कथंभूतं को. धदावं ? मुरारोहं आरोढुमशक्यं । अथवा औचित्यवृत्तेः योग्यवृत्तेः पुरारोहं ॥ ४ ॥
जाषाकाव्यः-कवित्त मात्रा ॥ जातें निकसि विपति सरिता सब, जगमें फैलि रही चिहुं और॥ जाके ढिग गुन गाम नाम नहिं, माया कुमति गुफा अति घोर ॥ जह वध बुद्धिधूमरेखा सम, उदित कोप दावानल जोर॥ सो अनिमान पहार पटंतर, तजत तांहि सर्वज्ञ किसोर ॥ ४ ॥ शिखरिणीत्तिम् ॥ शमालानं जन् विमलमतिनाडीविघटयन् , किरन अर्ध्वाक्पांशू