SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ (१७) एवृक्ष, ( यदि के० ) जो (प्रकोपहविर्जुजः के०) प्रकोपामिनी (प्रत्यासत्ति के० ) समीपताने ( जजति के) श्राश्रय करे . ( तदा के० ) तो ( जस्मीनावं के) जस्मनावने ( लनते के०) प्राप्त थाय बे. ते केहवो तो प्राप्त थाय ? तो के ( विफलो दयः के ) गयो जे फलनो उदय जे थकी अर्थात् फलोदय रहित बतो जस्म नावने प्राप्त थाय . माटें क्रोधनो त्याग करवो ॥४६॥ ____टीकाः-फलतीति॥ तपश्चारित्ररूप एव पुमो वृक्षः मुक्तिं मोदं फलति निष्पादयति । कथंनूतः ? कलिताश्रेयःश्रेणिप्रसूनपरंपरः। कलिता उत्पादिता श्रेयसा पुण्याना कल्याणानां श्रेणिः राजिरेव प्रसूनानां पुष्पाणां परंपरा पंक्तिर्येन सः। पुनः कथंनू तः? प्रशमपयसा उपशम एव जलं तेन सिक्तः सेकं प्रापितः यदि पुनः परंतु असौ तपश्चरणयुमः प्रको पहविर्जुजः क्रोधवन्देः प्रत्यासत्तिं समीपं नजति श्राश्रयति, तदा जस्मीनावं जस्मरूपतां लजते प्रा. नोति । कथं नूतः ? विफलोदयः। विगतः फलस्य उदयो यस्मात् फलोदयरहितः॥४६ ॥ जाषाकाव्यः- कवित्त मात्रा ॥ जब मुनि कोश
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy