________________
( २१६ )
सर्पसमान बे. वली जे क्रोध, ( अंगददने के० ) शरीर दहनमां ( सप्तार्चिषः के० ) श्रग्निनो ( सोदरः के० ) जाता बे. वली जे क्रोध, ( चैतन्यस्य के० ) ज्ञानना (निषूदने के० ) नाश करवामां ( चिरं के० ) अतिशयपणायें करी ( विषतरोः के० ) विषवृनो ( सब्रह्मचारी के० ) साधर्मिक बे. अर्थात् ज्ञानंना नाश करवाने विषे विष समान बे. माटें ते कोनो त्याग करवो ॥ ४५ ॥
टीका:- क्रोधजयार्थमुपदेशमाह ॥ यो मित्रमिति ॥ जो लोकाः ! कुशला जिलाषकुशलैः श्रात्मनः श्रेयोवांछाचतुरैर्नरैः सः क्रोधः कोपो निर्मूलं समूलं यथास्यात्तथा उन्मूल्यतां उठिद्यतां । सः कः ? यः क्रोधः विकारकरणे चित्ता दिविकार विधाने म धुनो मद्यस्य मित्रं सुहृत् । पुनर्यः क्रोधः संत्राससंपादने जय जनने सर्पस्य प्रतिबिंबं सर्पसदृशं । पुनर्यः क्रोधोऽगदहने शरीरप्रज्वालने सप्तार्चिषोनेः सोदरः श्रता । पुनर्यः क्रोधश्चैतन्यस्य ज्ञानस्य निषूदने नाशने विषतरोर्विषवृक्षस्य चिरमतिशयेन सब्रह्मचारी सार्थी ॥ ४५ ॥
भाषाकाव्यः - गीताचंद ॥ मात्रा बबीश ॥ जो