________________
(२०४) ता एव कमलिन्यः ताः क्विश्यन् पीडयन् । अन्योपि नदीपूरः कमलिनीः पीडयति । पुनः किं कुर्वन् ? लोजांबुधिं वर्कयन् । लोजएव अंबुधिः समुनस्त यन् वृधिनयन् ॥ जहा लाहो तहा लोहो, लाहाबोहो पवई ॥ दोमासा कणयं कचं, कोडिएवि न नियट्टीयं ॥१॥ इति ॥ पुनः किं कुर्वन् ? धर्मस्य मर्यादा एव तटं चरण विधिरूपं तटं उषुजन् पीडयन् नंजयन् । श्रन्योऽपि नदीपूरः प्रवृक्षः सन् तटं पातयति । पुनः किं कुर्वन्? शुजमनोहंसप्रवासं दिशन् । शुनं धर्मध्यानसहितं यन्मनस्तदेव हंसस्तस्य प्रवास परदेशगमनं दिशन् श्रादिशन् । अन्योऽपिनदीपूरो हंसान् उमापयति। शो मूळप. रिग्रहः क्लेशकरः स्यात् ॥ ४१ ॥
नाषाकाव्यः-कवित्त मात्रा० ॥ अंतर मलिन हो नीज जीवन, विनसै धरम तरूवर मूल ॥ किसलयलता नीतिनलिनीवन, धरै लोन सागर तन थूल ॥ उवै वाद मरजाद मिटै सब, सुजन हंस नहिं पावहिं कूल ॥ बढत पूर पूरे मुख संकट, यह परिग्रह समता सम तूल ॥४१॥