SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ (२०३) पण वृद्धि पामतो उतो नदीना तटने पाडी नाखे बे. तथा ( शुजमनोहंसप्रवास के० ) धर्म ध्यानयुक्त जे मन, तेरूप हंस तेने परदेशगमनप्रत्यें (दिशन् के०) देतो तो वृद्धिपणाने पामे . अने नदीनोपूर पण हंसोने उमाडतो थको वृधिने पामे . माटें मू. रूप परिग्रह जे, तेनो सर्वजीवें त्याग करवो॥४१॥ टीकाः-श्रथ परिग्रहदोषमाह ॥ काबुष्यमिति । परिग्रहो धन धान्य क्षेत्र गृह रूप्य कुप्य छिपद चतुःपदानां संग्रहो मूळ स एव नदीपूरः । सरित्प्रवाहः प्रवृद्धिंगतः उपचयं प्राप्तः सन् किं क्लेशकरः कष्टदायी न स्यात् ? अपि तु स्यादेव । किं कुर्वन् जडस्य परिग्रहं संग्रहं कर्तुं मूर्खजनस्य कानुष्यं क्लिष्टाध्यवसायत्वं जनयन् उत्पादयन् । अन्योऽपि नदीपूरो वृक्षः सन् जलस्य पानीयस्य कानुष्यं जनयति । डलयोरैक्यं जडस्य जलस्य । पुनः किं कुर्वन् ? ध. म एव पुमो वृक्षस्तस्योन्मूलनं उत्पाटनं रचयन् कुर्वन् अन्योऽपि नदीपूरः प्रवृद्धो वृक्षाणां उत्पा. टनं करोति । पुनः किं कुर्वन् ? नीतीकृपाक्षमाका मलिनीः । नीतिया॑यः । कृपा दया। दमा दांतिः।
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy