________________
(१९३) सोक्यचिंतामणिः के० ) त्रणलोकने विषे चिंतामणिरूप एवं ( निजं के०) पोतार्नु ( शीलं के०) ब्रह्मचर्य, ते (अखिलं के०) संपूर्ण ( विलुप्तं के०) लोप्यु , तो ते पुरुषं पूर्वोक्त सर्व वस्तु करी. ए. टसे आ श्लोकमां नाव ए ले जे शील रहित पुरुषतुं जे कांश कर्म, ते सर्व व्यर्थ थाय डे ॥३७॥
टीकाः-अथ मैथुनव्रतमाश्रित्योपदेशमाह ॥ द. त्त इति ॥ यः पुमान् कामातः कामपीडितः वस्त्रीं न प्रबोधयति वा इति तर्के परस्त्रीं परनारी न त्यजति तेन पुंसा जगति विश्वे अकीर्तिपटहो दत्तः वादितः। निर्मले गोत्रे स्वकीये वंशे मषीकूर्चकोदचः। पुनः चारित्रस्य देश विरति सर्वविरतिरूपसंयमस्य जलांजलिर्दत्तः । गुणानां गणः समूहःसएव श्रारामस्तस्य दावानलो वनदवः वनदवानिर्दत्तः। पुनस्तेन सकलापदां समस्तकष्टानां संकेतोदत्तः । मलीनस्थानं कथितं । पुनस्तेन शिवपुरछारे मुक्तिनगरद्वारे दृढः कपाटो दत्तः। शीलरहितस्य मुक्तिगमना योगात् ॥ पागंतरे तु ॥ शीलं येन निजं विलुप्तमखिलंत्रैलोक्यचिंतामणिः।येन त्रैलोक्यचिंतामणिः निजं शीलं विलुप्तं तेन एतानि वस्तूनि कृतानि ॥३॥