SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ( १८६ ) विषे गमन करवानो ( मार्गः के० ) मार्ग बे. वली ( स्वर्गापवर्गपुर के० ) स्वर्ग ने मोद ते रूप जे नगर तेने (अर्गलं के० ) जोगल सरखं बे. माटे लोकनो जावार्थ ए बे जे दुःखदायक एवं जे चौर्य तेनो सर्वथा सर्व जनोयें त्याग करवो ॥ ३६ ॥ या सातमो चौर्यप्रक्रम थयो ।॥ ७ ॥ टीका:- पुनरदत्तदोषमाह ॥ परजनेति ॥ निय तं निश्चितं हितकांक्षिणां हितवांबितां नृणां पुरुषाणां स्तेयं चौर्य्यं अनुपादेयं ग्राह्यं जवति श्रदतं श्रग्रहणीयं स्यात् । किंभूतं दत्तं ? परे च तेजनाश्च तेषां मनांसि चित्तानि तेषां पीडा बाधातस्याः क्रीडावनं रमणायोद्यानं । पुनः वधजावनाजवनं वधस्य हिंसायाः जावना चिंतनं तस्याः गृहं । पुनः श्रवनिव्या पिव्यापल्लताघनमंगलं श्रवन्यां व्यापिनी प्रसरणशीला या व्यापत् श्रापत् सैव लता वल्ली तस्याः घनमंगलं मेघपटलं । पुनः कुमतिगमने मार्गो ध्वा । पुनः स्वर्गापवर्गपुरार्गलं स्वर्गापवर्गावेव देवलोकमोहावेव पुरं नगरं तत्र वर्गला परिघः ॥ ईदृशं स्तेयं हितकांदिषां नृणां श्रग्राह्यं स्यात् ॥ ३६ ॥ सिंदूरप्रकराख्यस्य, टीकायां
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy