________________
( १०५ ) वली पण दत्तना दोषो कहे बे. ॥ हरिणीवृत्तम् ॥ परजनमनः पीडाक्रीडावनं वधभावना, जवनमवनिव्यापिव्यापल्लताघनमंगलम् ॥ कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलम्, नियतमनुपादेयं स्तेयं नृणां दितकांक्षिणाम्॥ ३६ ॥ इतिस्तेयप्रक्रमः ॥ ७ ॥
अर्थ :- ( नियतं के० ) निश्चयें ( हितकांदि - यां के० ) दितनी वांछाना करनारा एवा ( नृणां के० ) पुरुषोने ( स्तेयं के० ) चौर्य एटली चोरीनुं कर्म ते ( अनुपादेयं के० ) ग्रहण करवा योग्य नथी. ते दत्त केहवुं बे ? तो के ( परजनमनः के० ) छा न्यजनानां मन जे चित्त तेमनी ( पीडा के० ) बाधा तेमनुं ( क्रीडावनं के० ) रमण करवानुं उद्यान बे. वली ( वधजावना के० ) हिंसानी जे जावना एटले चितवन तेनुं ( जवनं के० ) घर बे. वली ( अवनि के० ) पृथ्वी तेने विषे ( व्यापि के० ) व्यापी रहेली एवीजे ( व्यापत् के० ) आपत्तियो तेज ( लता के० ) लता जे वलीयो, तेनुं ( घनमंडलं के० ) मेघमंडलरूप बे. वली ( कुगतिगमने के० ) माठी गतिने