SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ (१७४) पुरषने सर्व सुखरूप थाय , माटे सत्यज बोलवू ॥ ३२ ॥ श्रा बहुं मिथ्यावचन प्रकरण संपूर्ण थयु॥ टीकाः-अथ सत्यप्रनावं दर्शयति ॥ तस्यानिरिति ॥ यः पुमान् सत्यांचितं सत्ययुक्तं वचो वचनं वक्ति ब्रूते । तस्य पुंसोऽग्निर्वन्हिः सत्यप्रनावाजलं । तथाऽर्णवः समुजः स्थलं स्यात् । तथा अरिः शत्रुमित्रं स्यात् । पुनः सुराः देवाः किंकराः सेवका श्रा. देशकारिणः स्युः । पुनः कांतारमरण्यं नगरं स्यात् । तथा गिरिः पर्वतो गृहं स्यात्। पुनरहिःसर्पोमात्यं सक् स्यात् । तथा मृगारिः सिंहो मृगो हरिण श्व स्यात् । तथा पातालं रसातलं बिलं बिलरूपं स्यात् । तथाऽस्त्रं शस्त्रं उत्पलदलं कमलपत्रसदृशं स्यात्। तथा व्यालो पुष्टगजः शृगाल व स्यात् । पुनर्विषं हालाहलं पीयूषं अमृतं स्यात् । तथा विषमं संकटं स्थानं संपवूपं स्यात् सत्यप्रनावतः । अतः सत्यं वक्तव्यं अत्र वसुराज्ञः दीरकदंबकोपाध्यायपुत्रपर्वतकरनारदयोदृष्टांतः सिंदूरप्रकराख्यस्य, व्याख्यायां हर्षकीर्त्तिना ॥ सूरिणा विहितायां तु,मिथ्यावचनप्रक्रमः ॥ ३२ ॥ इति षष्ठो मिथ्यावचनप्रक्रमः ॥६॥ नाषाकाव्यः-सवैया श्कतीसा ॥ पावकतें जल
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy