________________
( १० ) करनारा सनोने जे पुण्य उत्पन्न थाय बे, ते पुएना प्रसादें करीने उत्तरोत्तर मांगलिक्य माला विस्तार पामे बे ॥ ३॥
टीका:-थ विहितसकलसुरासुरसेव्यस्य देवा विदेवस्य श्रीवीतरागस्यागमानुसारेण जव्यानां हि तहेतवे धर्मोपदेशमाह ॥ त्रिवर्गइति ॥ जो नव्याः त्रिवर्गसंसाधनं अंतरेण नरस्य श्रायुः पशोरिव वि - फलं ज्ञेयं । धर्मार्थकाममोक्षाश्चत्वारः पुरुषार्थाश्चतुवग्र्गास्तेषां मध्ये सांप्रतं श्रस्मिन् जरतक्षेत्रे मोक्षः साधयितुं न शक्यः ॥ श्रतः कारणात् शेषस्त्रिवर्गः धर्म्मार्थकामरूपः । तस्य त्रिवर्गस्य संसाधनं उपार्जनं अंतरेण विना नरस्य मनुष्यस्य श्रायुर्जीवितं पशोरिव विफलं निःफलं वृथेत्यर्थः ॥ येन नरेण ॥ धर्मार्थकामानां संसाधनं उपार्जनं न क्रियते तस्य जीवितं पशोरिव बागादेरिव वृथा निः फलं ॥ यतः ॥ धर्मार्थकाममोक्षाणां यस्यैकोपि न विद्यते ॥ अजागल स्तनस्यैव नीः फलं तस्य जीवि - तम् ॥ १ ॥ इति ॥ ते त्रयोपि किं सदृशाः वा किंचिदंतरं इत्याह ॥ तत्रापि त्रिवर्गे धर्मं प्रवरं वदंति श्रेष्ठं कथयति कुतः यत् यस्मात् कारणात् धर्मं विना