________________
(१४६) पापने हरण करनारो बे. माटे ते संघ अघहर बे, एम जाणीने श्रीसंघने पोताने घेर आमंत्रण करीने पूजन करवू अने तेनी पूजा, जे पुण्य थाय । - त्यादि पूर्ववत् जाणवु ॥ २४ ॥ श्रा चतुर्थ संघनतिनो प्रस्ताव थयो ॥४॥
टीकाः-यशक्तरिति ॥ सः श्रीसंघश्चरणन्यासैः खपादस्थापनैः कृत्वा सतां सत्पुरुषाणां साधुमनुष्याणां मंदिरं गृहं पुनातु पवित्रयतु । सः कः ? यनक्तर्यस्य संघस्य नक्तेः अर्हदादिपदवी मुख्यं तीथंकरादिपदप्राप्तेर्मुख्यं फलं वर्त्तते॥किंवत् ? कृषः देत्रादेः सस्यवत् धान्यवत्। चक्रित्वं त्रिदशेषतादि।चक्रवर्तित्वं इंउपदत्वादिकं च प्रासंगिकं प्रसंगादागतं फलं गीयते कथ्यते। किंवत् । कृषेस्तृणवत् पलालादिवत् । पुनर्यन्मदिमस्तुतौ यस्य संघस्य प्रजाववर्णने वाचस्पतेरपि वाचो वाण्यः शक्तिं सामर्थ्य न दधते न धारयति । किंविशिष्टः संघः ? अघहरः अघं पापं हरति यः सः अघहरः । इति ज्ञात्वा श्री संघः स्वगृहे श्राहय सम्यक प्रजनीयः। शेषं प्रागवत् ॥ २४ ॥ सिंदूरप्रकराख्यस्य, व्याख्यायां हर्षकीर्तिना ॥ सूरिणा विहितायां तु, श्रीसंघप्रक्रमोऽज