________________
(१३ए) प्रयत्न करे . वली (स्वःश्री के०) स्वर्गनी लक्ष्मी(तं के०)ते पुरुषने ( मुहुः के० ) वारंवार (परिरब्धं के ० ) थालिंगन देवाने (श्नति के० ) श्छा करे . वल। ( मुक्तिः के०) मोक्ष, (तं के०) ते पुरुषने (बालोकते के०) जुवे . हवे ते संघ केहवो ? तो के ( गुणराशि के०) गुणनो जे समह तेनुं ( केलिसदनं के०) क्रीडागृह . अर्थात् ते सर्व गुणोने रमवानुं स्थानक बे. माटे एम जाणीने मनने विषे विचार करीने चतुर्विध संघ जे ने ते सेववा योग्य वे. ते सेवन करता सुजनोने जे पुण्य । इत्यादि पूर्ववत जाणवू ॥२३॥ ___टीकाः-लक्ष्मीति ॥ यः पुमान् श्रेयोरुचिः सन् श्रेयसि कल्याणे धम्म वा रुचिरजिलाषोयस्य स श्रेयोरुचिः। दृशःसन् श्रीसंघ सेवते। तं पुरुषं लक्ष्मीः संपत् रजसा वेगेन स्वयमात्मना श्रन्युपैति सन्मुखमायाति। पुनः कीर्ति स्तं पुरुषं श्रालिंगति आलिंगनं ददाति। पुनःप्रीतिः स्नेहस्तं नजते सेवते। पुनर्मतिर्बुधिः उत्कंठ्या उत्सुकतया कृत्वा तं नरं लब्धं प्राप्तुं प्रयतते यत्नं करोति । पुनः स्वःश्रीः स्वर्गलक्ष्मीस्तं मुहुर्वारं वारं परिरब्धं श्रालिंगितुं श्छति । मुक्ति