SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (१३७) संसार निरासलालसमतिः सन् संसारस्य निरासे निराकरणे त्यागे लालसा श्छा यस्यासा ईदृशी मति बुकि यस्य सईदृशःसन् मुक्त्यर्थं मुक्तिसाधनार्थं जत्तिष्ठते सावधानोजवति । पुनर्यसंघं पावनतया पवित्रत्वेन तीर्थजूतं कथयति पुनर्येन शंघेन समः सहशोऽन्यः कोऽपि नास्ति । पुनर्यस्मै संघाय तीर्थपतिः तीर्थकरःस्वयं नमस्यति नमस्कारं करोति।व्याख्याना वसरे नमोतिहस्से तिजणनात् । पुनर्य स्मात् संघात् सतां सजानानां शुनं कल्याणं जायते उत्पद्यते। पुनर्यस्य संघस्य स्फूर्तिमहिमा परा उकृष्टा वर्त्तते । पुनर्यस्मिन् संघे गुणा गांनिर्यधैर्यौदार्यादयः मूलगुणोत्तरगुणाश्च वसंति तिष्ठति । एवं ज्ञात्वा लो नव्यप्राणिन् ! मनसि विवेकमानीय श्रीसंघस्य पूजा जक्तिश्च प्रकर्त्तव्या । कुर्वतां च सतां ॥ २२॥ नाषाकाव्यः-वृत्त उपर प्रमाणे ॥ जे संसार जोग थासा तजी,हानत मुकति पंथकी दौर ॥ जाकी सेव करत सुख उपजत, जिन समान उत्तम नहि और ॥ इंसादिक जाके पद वंदत, जो जंगम तीरथ सुचि कौर॥जाने नित निवास सुख संपति, सो सिरि संघ जगत सिर मोर ॥२२॥ .
SR No.022132
Book TitleSindur Prakar
Original Sutra AuthorN/A
Author
PublisherShravak Bhimsinh Manek
Publication Year
Total Pages390
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy