________________
(११७) संजाविनी अर्थात् पुर्खनां वदंति । पुनः नरकमेव अंधकूपस्तृणवलीवितानानादितः कूपस्तत्र पतनं 5रिं वारयितुमशक्यं कथयति । पुनस्तेषां मुक्तिं छझनां कथयति । जिनागमश्रवणं विना मुक्तिं मोदं न प्राप्नुवंति । श्रतः श्रीजिनागमश्रवणमेव कर्त्तव्यं । जावं विनाऽपि श्रुतं हिताय नवति ॥यथा॥ द्वेषेऽपि बोधकवचः श्रवणं विधाय, स्याउौहिणेय व जंतुरुदारलानः ॥ क्वाथोऽप्रियोपि सरुजां सुखदो रविर्वा, संतापकोऽपि जगदंगनृतां हिताय ॥१॥किं तकृचः? यतः॥ श्रणिमिस नयणामण क, ऊ साहणाः पु. प्फदाम श्रमिलाणा ॥ चतरंगुलेण नूमि, न बिंति सुरा जिणा बिंती ॥ १॥ इति ज्ञात्वा जिनवचनस्य श्रवणं कर्तव्यं । कुर्वतांच सतां यत पुण्यमत्पद्यते तत्पर एयप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु॥१॥ - जाषाकाव्यः-मात्रात्मककविता ॥ ताको मनुज जनम सब निःफल, निःफल मन निःफल जुग कान ॥ गुन अरु दोष विचार नेद विधि, तांहि महा छहज यह ज्ञान ॥ ताको सुगम नरक छुःख संकट,
आगम पंथ पद निरवान ॥ जनमत बचन दया रस गर्जित, जे नहि सुनत सिद्धांत बखान ॥१०॥