________________
( १९७) कूप तेने विषे ( पतनं के०) पडवू, ते (उर्वारं के०) वारवाने अशक्य कहे बे. अनेते पुरुषोने (मुक्तिं के०) मुक्ति ते (पुर्खां के०) उर्लन कहे . अर्थात् जिनागम श्रवण विना जीवो मोदने पामता नथी. ए कारण माटें सर्वजनोयें जिनागमनुं श्रवण करवं. कदाचित् नाव न होय तोपण जिनागमश्रवण हितने माटें थाय बे. श्राश्लोकमां वदंति ए क्रियापद सर्वे पदोने जोडवू. ए प्रकारे जाणीने जिनवचन श्रवण करवं. करनार एवा जे सुजनो तेमने जे पुण्य । इत्यादिक पूर्ववत् जाणवू ॥२०॥ ____टीकाः-मानुष्यमिति । नो जव्यप्राणिन् ! सार्वज्ञः सर्वज्ञाप्रणीतः श्रीवीतरागदेवेन नाषितः समय श्रागमो येषां पुरुषाणां कर्णातिथिः कर्णगोचरो न जातो यैर्न श्रुतः। किंविशिष्टः समयः दयारसमयः कृपा एव रसः स्वरूपं यस्य । बुधाःपंमितास्तेषां मनुष्याणां मनुष्यं मनुष्यजन्म विफलं निःफलं वदंति। लब्ध मप्यलब्धं कथयति । तेषां हृदयं चित्तं व्यर्थ निरर्थकं शून्यं वदंति । पुनस्तेषां श्रोत्रयोः कर्णयोनिर्माणं करणं वृथा निःफलं वदंति । पुनस्तेषां गुणानां दोषाणां च योनेदोः अंतरं तस्य कलनां विचारणां