________________
(१७) समस्त विषयाणां त्यागेपि किमपि न फलं । पुनः गुरोराज्ञां विना तपोनिः कृतं । षष्ठाष्टमदशमहादशादि पदपण मासपण सिंह निक्रीडितादिनिस्तपोनिः कृतं संपूर्ण जातं ॥ अर्थान्न किमपि । पुन
विनया शजलावेनापि पूर्ण जातं। पनःइंडियदमैः पंचेंजियाणां दमनैः कृत्वा श्रलं पूर्णं जातं । पुनः श्राप्तागमैः सूत्र सिद्धांतपठनैरपि पर्याप्तं पूर्णं जातं । तर्हि किं ? किंतु गुरुप्रीत्या गरिष्टवात्सत्येन अधिकादरेण एकं गुरोः शासनं कुरु । गुरोरेवाज्ञां शुझां पालय । किंनूतं गुरोः शासनं ? जवनाशनं । संसारपरिज्रमणवारकं । यतो येनैकेन गुरोः शासनेन श्राझया विना सर्वेऽपि गुणाः पूर्वोक्ता ध्यानादयः खार्थाय स्वस्वफलसाधनाय अलं न । समर्था न । किंतु निःफला इत्यर्थः ॥ किंवत् ? विनाथबलवत् । निर्नायकसैन्यवत् यथा निर्नायकं सैन्यं जयसाधकं न तथा गुरोराज्ञां विना क्रियानुष्ठानादिकं सर्वं निःफलं । गोशालकजमालिकुलबालकनिहवा दिवत् ॥ एवं ज्ञात्वा गुवोझासहित सर्व कत्तव्यं ॥ यमुक्त श्रीकल्पसूत्रे ॥ असणवा श्राहारेत्तए ॥ उच्चार पासवणं वा परिवेत्तए ॥ सजायं वा करित्तए ।