________________
(१०४) मर्थः । खामी नायकोऽपि रदितुं नालं । किनूतः स्वामी ? माद्यत्करिनटरथाऽश्वः। मायंतो मदोन्मत्ता करिणो गजाः नटा सुजटाः रथः अश्वाश्च यस्य स एवं विधो बलवान् यः स्वामी स रक्षितुं नालं । पुनः परिकरः प्रनूतसेवकादिवर्गोऽपि नरके पतंतं संत रक्षितुं अलं समर्थो न । किंतु एको गुरुरेव नरके पतंतं जीवं रक्षितुं समर्थः । गुरोः परः कोऽपि नरके पतंतं जीवं रक्षितुं न समर्थः । किंविशिष्टात् गुरोः। धर्माधर्मप्रकटनपरात् । धर्मश्च श्रधर्मश्च धमर्मधम्मौ पुण्यपापे तयोः प्रकटने प्रकाशने परस्तत्परो यः सः तस्मात् । गुरुर्धर्माऽधर्मी घा वपि दर्शयति । ततश्च यः प्राण। धर्ममंगीकरोतिस नरके न पतति । किंतु ? सुगतिलाग्नवति ॥ यतः ॥ नरय गय गमण पडिह, बए कए तह पएसिणा रन्ना ॥ श्रमर विमाणं पत्तं, तं श्रायरिय प्पजावेणं ॥१॥जो जव्य प्राणिन् ! एवं ज्ञात्वा मनसि विवेकमानीय नरकपतनात् रदणीयः समर्थो गुरुरेव सेव्यः॥ सेव्यमानानां च यत्पुण्यमुत्पद्यते तत् पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमालाविस्तरंतु ॥१५॥
जाषाकाव्यः-सवैय्या त्रेवीशा॥ मात पिता सुत