________________
(ए) गुरुः सेव्यः । कः सः ? यः अवद्यमुक्ते पापवर्जिते सत्ये पथि धर्ममार्गे स्वयं प्रवर्त्तते प्रचलति । च पुनः अन्यजनं अन्यलोकं शुझमार्गे प्रवर्त्तयति । गुंरुनिःस्पृहः परिग्रहांदिवांबारहितः सन् पुन यः स्वयं संसार समुहं तरन् सन् पर अन्यं तारयितुं दमः समर्थः ॥ गृणाति कथयति तत्त्वमिति गुरुः तत्त्वोपदेशकः शुप्ररूपकश्त्यर्थः॥ यतः ॥ हीणस्स विसुछ परू, वगस्स नाणाहियस्स कायवं ॥ जणचित्तग्गहणलं, करंति लिंगाविसेसं तु ॥१॥ अन्यच्च ॥ दसण नको नको, दसण जस्स नलि निवाणं ॥ सिऊंति चरण रहिया नसिऊंति ॥ १२ ॥ अतःकारणात् यः शुद्धप्ररूपकः जिनाझाराधकः स गुरुः सेव्यः नतु जमाल्या दयः कुगुरवः सेव्याः । श्रहाईदाः उत्सूत्रप्ररूपकाः स्वमतिकल्पितमतकर्तारः जिनाझाविराधकाः माया विनस्ते तु कुगुरवः ॥ एवं जो जव्यप्राणिन् ! इति ज्ञात्वा मनसि विवेकमानीय शुभप्ररूपको जिनाझा राधकोगुरुः सेव्यः ॥ सेव्यमानानां यत् पुण्य मुप्तद्यते तत्पुण्यप्रसादात् उत्तरोत्तरमांगलिक्यमाला विस्तरंतु ॥ १३ ॥
ज्ञाषाकाव्यः-श्रानानक बंद पाप पं